B 282-8 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/8
Title: Bhojaprabandha
Dimensions: 24.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:


Reel No. B 282-8 Inventory No. 11651

Title Bhojaprabandha

Subject Kāvya

Language Sanskrit

Text Features intellectuality of king bhoja

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.3 x 10.0 cm

Folios 7

Lines per Folio 6–7

Foliation figures in both margin and marginal title: bhoja. and rāma in the left and right-hand margin of the verso.

Place of Deposit NAK

Accession No. 1/1427/3

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīvindumādhavo jayati || ||

śrīmato dhārādhīśasya rājño bhojasya prabandho likhyate || ||

yathā ādau dhārāyāṃ rājye sindhula saṃjño rājā suciraṃ prajāḥ pālitavān ||

tasya ca vṛddhatve bhoja iti putro ʼbhūt | sa yadā paṃcavarṣas tadā pitā ātmano maraṇasamayaṃ viditvā mukhyāmātyān āhūyā ʼnujaṃ muṃjaṃ ca mahābalam ālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa | (fol. 1v1–5)

End

ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlilavaḥ śailatāṃ

merur mṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaprāyatāṃ

vahniḥ śītaḥ(!)latāṃ himaṃ dahanatām āyāti yasyechayā (!)

līlādurlalitādbhūtavyasanine daivāya tasmai namaḥ | 25 |

tato vaṭavṛkṣapatradvamādāyaikena puṭīkṛtvā nijajaṃghāmiṣachurikayā chitvā

tatra puṭake raktam āpya tṛṇenā ʼparasmin patre kimapi likhitavān.

likhitvā vatsarājaṃ prāha. mahābhāga etat patraṃ nṛ… (fol. 7v4–7)

Microfilm Details

Reel No. B 282/8

Date of Filming 25-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 20-03-2004

Bibliography