B 282-8 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/8
Title: Bhojaprabandha
Dimensions: 24.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1427
Remarks:
Reel No. B 282-8 Inventory No. 11651
Title Bhojaprabandha
Subject Kāvya
Language Sanskrit
Text Features intellectuality of king bhoja
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.3 x 10.0 cm
Folios 7
Lines per Folio 6–7
Foliation figures in both margin and marginal title: bhoja. and rāma in the left and right-hand margin of the verso.
Place of Deposit NAK
Accession No. 1/1427/3
Manuscript Features
Stamp Candrasamśera
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīvindumādhavo jayati || ||
śrīmato dhārādhīśasya rājño bhojasya prabandho likhyate || ||
yathā ādau dhārāyāṃ rājye sindhula saṃjño rājā suciraṃ prajāḥ pālitavān ||
tasya ca vṛddhatve bhoja iti putro ʼbhūt | sa yadā paṃcavarṣas tadā pitā ātmano maraṇasamayaṃ viditvā mukhyāmātyān āhūyā ʼnujaṃ muṃjaṃ ca mahābalam ālokya putraṃ ca bālaṃ vīkṣya vicārayāmāsa | (fol. 1v1–5)
End
ambhodhiḥ sthalatāṃ sthalaṃ jaladhitāṃ dhūlilavaḥ śailatāṃ
merur mṛtkaṇatāṃ tṛṇaṃ kuliśatāṃ vajraṃ tṛṇaprāyatāṃ
vahniḥ śītaḥ(!)latāṃ himaṃ dahanatām āyāti yasyechayā (!)
līlādurlalitādbhūtavyasanine daivāya tasmai namaḥ | 25 |
tato vaṭavṛkṣapatradvamādāyaikena puṭīkṛtvā nijajaṃghāmiṣachurikayā chitvā
tatra puṭake raktam āpya tṛṇenā ʼparasmin patre kimapi likhitavān.
likhitvā vatsarājaṃ prāha. mahābhāga etat patraṃ nṛ… (fol. 7v4–7)
Microfilm Details
Reel No. B 282/8
Date of Filming 25-05-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 20-03-2004
Bibliography